B 153-9 Śalyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/9
Title: Śalyatantra
Dimensions: 24 x 9.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/82
Remarks: folio number uncertain;
Reel No. B 153-9 Inventory No. 59622
Title Śalyatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p.145b, no. 5412
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 24.0 x 9.5 cm
Folios 23
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/82
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
pravakṣāṃy atha deveśi śalyaṃ taṃ⟪bha⟫[[tra]](!) sudurlabhaṃ |
sādhakānāṃ hitārthāya sarvveṣāṃ hitakāraṇaṃ ||
narāyāṇāṃ (!) toyajānāṃ manūṣyāṇāṃ viśeṣataḥ |
gajāsvānāṃ kharodgānā⟨ṃ⟩m asvasya mahiṣasya ca || 2 ||
vyāghracitrāṃgabhallūkamṛgadhūrttaka†daṃḍiṇāṃ† |
sāraṅgamṛgakhaḍgānāṃ kaṃkasya ca vṛkasya [ca] || 3 || (fol. 1v1–4)
End
tacchalyaṃ madhunā sārdhaṃ śrotojaṃna(!) samanvitaṃ |
a aṃjaye dakṣiṇī tena radṛṣṭi bhavet (!) naraḥ |<ref name="ftn1">unmetrical and error </ref>
kapotakukṣinikṣipya(!) vaheśrotrājaṃnaṃ(!) sthitau |<ref name="ftn2">unmetrical and error</ref>
tadbhasma(!) vāṃjaye(!) netre tilakaṃ kārayet tataḥ ||
avaśyo bhavati kṣipraṃ nātra kāryyā vicāraṇāt(!) |
etat sarvaṃ prayatnena kathitaṃ tava bhairavi || (fol. 23r4–7)
Colophon
|| iti pārāvatatantra || ||
iti śrī⟪ī⟫ś[i]vanirūpite śalyatantravidhiḥ samāptaḥ || || śubhaṃ || (fol. 23r7–8)
Microfilm Details
Reel No. B 153/9
Date of Filming 07-11-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-08-2008
Bibliography
<references/>