B 153-9 Śalyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/9
Title: Śalyatantra
Dimensions: 24 x 9.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/82
Remarks: folio number uncertain;


Reel No. B 153-9 Inventory No. 59622

Title Śalyatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.145b, no. 5412

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.0 x 9.5 cm

Folios 23

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/82

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

pravakṣāṃy atha deveśi śalyaṃ taṃ⟪bha⟫[[tra]](!) sudurlabhaṃ |

sādhakānāṃ hitārthāya sarvveṣāṃ hitakāraṇaṃ ||

narāyāṇāṃ (!) toyajānāṃ manūṣyāṇāṃ viśeṣataḥ |

gajāsvānāṃ kharodgānā⟨ṃ⟩m asvasya mahiṣasya ca || 2 ||

vyāghracitrāṃgabhallūkamṛgadhūrttaka†daṃḍiṇāṃ† |

sāraṅgamṛgakhaḍgānāṃ kaṃkasya ca vṛkasya [ca] || 3 || (fol. 1v1–4)

End

tacchalyaṃ madhunā sārdhaṃ śrotojaṃna(!) samanvitaṃ |

a aṃjaye dakṣiṇī tena radṛṣṭi bhavet (!) naraḥ |<ref name="ftn1">unmetrical and error </ref>

kapotakukṣinikṣipya(!) vaheśrotrājaṃnaṃ(!) sthitau |<ref name="ftn2">unmetrical and error</ref>

tadbhasma(!) vāṃjaye(!) netre tilakaṃ kārayet tataḥ ||

avaśyo bhavati kṣipraṃ nātra kāryyā vicāraṇāt(!) |

etat sarvaṃ prayatnena kathitaṃ tava bhairavi || (fol. 23r4–7)

Colophon

|| iti pārāvatatantra || ||

iti śrī⟪ī⟫ś[i]vanirūpite śalyatantravidhiḥ samāptaḥ || || śubhaṃ || (fol. 23r7–8)

Microfilm Details

Reel No. B 153/9

Date of Filming 07-11-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2008

Bibliography


<references/>